Skip to main content

Posts

Showing posts from June, 2021

Class 7th Sanskrit NCERT Question Answer Chapter 5(पण्डिता रमाबाई)

अभ्यास पाठ न 0 5(  पण्डिता रमाबाई  )   Q1. एकपदेन उत्तरत - क) ' पण्डिता ' सरस्वती ' इति उपाधिभ्यां का विभूषिता ? Ans. रमाबाई ख) रमा कुत: संस्कृत शिक्षां प्राप्तवती ? Ans. स्वमातुः ग) रमाबाई केन सह विवाहम् अकरोत् ? Ans. विपिनविहारीदासेन घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती ? Ans. स्त्रीणाम् ङ) रमाबाई उच्च शिक्षार्थं कुत्र अगच्छत् ? Ans. इंग्लैण्डदेशम् Q.2 स्थूलपदानि आधृत्य प्रश्न निर्माणं कुरुत - क)   रमायाः   पिता समाजस्य प्रतारणाम् असहत् । Ans. कस्याः पिता समाजस्य प्रतारणाम् असहत् ? ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छन् | Ans. कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छन् ? ग ) रमाबाई मुम्बईनगरे ' शारदा सदनम् ' अस्थापयत् । Ans. रमाबाई कुत्र ' शारदा सदनम् ' अस्थापयत् ? घ ) 1922 तमे ख्रिस्टाब्दे रमाबाई - महोदयायाः निधनम् अभवत् । Ans. 1922 तमे ख्रिस्टाब्दे कस्याः निधनम् अभवत् ? ङ ) स्त्रियः शिक्षां लभन्ते स्म। Ans. काः शिक्षां लभन्ते स्म ? Q 3. प्रश्नानाम् उत्तराणि लि