Skip to main content

Class 7th Sanskrit NCERT Question Answer Chapter 5(पण्डिता रमाबाई)

अभ्यास पाठ न0 5( पण्डिता रमाबाई ) 

Q1. एकपदेन उत्तरत -

क) ' पण्डिता ' सरस्वती ' इति उपाधिभ्यां का विभूषिता ?

Ans. रमाबाई

ख) रमा कुत: संस्कृत शिक्षां प्राप्तवती ?

Ans. स्वमातुः

ग) रमाबाई केन सह विवाहम् अकरोत् ?

Ans. विपिनविहारीदासेन

घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती ?

Ans. स्त्रीणाम्

ङ) रमाबाई उच्च शिक्षार्थं कुत्र अगच्छत् ?

Ans. इंग्लैण्डदेशम्

Q.2 स्थूलपदानि आधृत्य प्रश्न निर्माणं कुरुत -

क)  रमायाः  पिता समाजस्य प्रतारणाम् असहत् ।

Ans. कस्याः पिता समाजस्य प्रतारणाम् असहत् ?

ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छन् |

Ans. कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छन् ?

) रमाबाई मुम्बईनगरे 'शारदा सदनम् ' अस्थापयत् ।

Ans. रमाबाई कुत्र 'शारदा सदनम् ' अस्थापयत् ?

) 1922 तमे ख्रिस्टाब्दे रमाबाई - महोदयायाः निधनम् अभवत् ।

Ans. 1922 तमे ख्रिस्टाब्दे कस्याः निधनम् अभवत् ?

) स्त्रियः शिक्षां लभन्ते स्म।

Ans. काः शिक्षां लभन्ते स्म ?

Q 3. प्रश्नानाम् उत्तराणि लिखत -

क. रमाबाई किमर्थं आन्दोलनं प्रारब्धवती ?

Ans.रमाबाई बालिकानां स्त्रीणाम् च कृते संस्कृत स्य वेदशास्त्रादि कस्य च शिक्षायै आन्दोलनं प्रारब्धवती ।

ख. निःसहायाः स्त्रियः आश्रमे किं  लभन्ते स्म ?

Ans.निःसहायाः स्त्रियः आश्रमे मुद्रण - टङ्कण काष्ठकाला दीनाञ्च प्रशिक्षणं लभन्ते स्म ।

ग. कस्मिन् विषये रमाबाई - महोदयाया: योगदानम् अस्ति ?

Ans. स्त्रीशिक्षा यां समाज सेवायाञ्च रमाबाई- महोदयाया: योगदानम् ।

घ. केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते ?

Ans. “स्त्रीधर्म नीति, हाई कास्ट हिन्दू विमेन ' इति रचनाद्वयेन रमा बाई प्रशंसिता वर्तते।

Q 4. अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्दः

लिङ्गम्

विभक्तिः

वचनम्

यथा- वेदानाम्

वेद

पुँल्लिङ्गम्

षष्ठी

बहुवचनम्

          पिता

................

...............

...............

...............

          शिक्षायै

...............

...............

...............

...............

          कन्याः

...............

...............

...............

...............

       नारीणाम्

...............

...............

...............

...............

      मनोरमया

...............

...............

...............

...............

 

ANS.

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

यथा-वेदानाम्‌

वेद

पुँल्लिङ्गम्

षष्ठी

बहुवचनम्‌

पिता

पितृ

पुँल्लिङ्गम्

प्रथमा

एकवचनम्

शिक्षायै

शिक्षा

स्त्रीलिङ्गम्

चतुर्थी

एकवचनम्

कन्या:

कन्या

स्त्रीलिङ्गम्

प्रथमा

बहुवचनम्‌

नारीणाम्

नारी

स्त्रीलिङ्गम्

षष्ठी

बहुवचनम्‌

मनोरमया

मनोरमा

स्त्रीलिङ्गम्

तृतीया

एकवचनम्

Q5. अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत- 

 

धातुः

लकार:

पुरुष:

वचनम्

यथा- आसीत्

अस्

लङ्

प्रथमपुरुषः

एकवचनम्

कुर्वन्ति

................

...............

...............

...............

आगच्छत्

...............

...............

...............

...............

निवसन्ति

...............

...............

...............

...............

गमिष्यति

...............

...............

...............

...............

अकरोत्

...............

...............

...............

...............

ANS.

 

धातु:

लकार:

पुरुष:

वचनम्‌

यथा-आसीत्‌

अस्‌

लङ्

प्रथमपुरुष:

एकवचनम्‌

कुर्वन्ति

'कृ'

लट्

प्रथमपुरुष:

बहुवचनम्‌

आगच्छत्‌

'गम्'

लङ्

प्रथमपुरुष:

एकवचनम्‌

निवसन्ति

'निउपसर्ग 'वसधातु

लट्

प्रथमपुरुष:

बहुवचनम्‌

गमिष्यति

'गम्'

लृट

प्रथमपुरुष:

एकवचनम्‌

अकरोत्‌

'कृ'

लङ्

प्रथमपुरुष:

एकवचनम्‌

Q 6. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(
क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(
ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(
ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(
घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(
ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(
च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

ANS.

(क) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(
ख) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(
ग) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(
घ) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(
ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

Comments

Popular posts from this blog

CLASS 7TH SEPTEMBER EXAM SYLLABUS (SANSKRIT STUDY MATERIAL)

  Class 7th chapter 1 Subhashitani Class 7th chapter 1 Subhashitani Class 7th chapter 1 Subhashitani CLASS 7th CH 2 दुर्बुद्धिः विनश्यति REVISION CLASS 7th CH 2 दुर्बुद्धिः विनश्यति PART 1 CLASS 7th CH 2 दुर्बुद्धिः विनश्यति PART 2 CLASS 7TH CH 3 स्वावलबनं CLASS 7TH CH 3 स्वावलबनं PART 1 CLASS 7TH CH 3 स्वावलबनं PART 2 GRAMMAR   CLASS 7TH पर्यायाः विपर्यायाः Revision CLASS 7TH पर्यायाः विपर्यायाः CLASS 7TH GRAMMAR अपठित गद्याशः CLASS 7TH GRAMMAR अपठित गद्याशः part 2 Class 7th Sanskrit grammar- ( समय)

CLASS 8TH SEPTEMBER EXAM Syllabus (SANSKRIT STUDY MATERIAL)

  CLASS 8TH Ch 1 सुभाषितानि REVISION CH 1          CH 1 EXERCISE CLASS 8TH Chapter 2 बिलस्य वाणी न कदापि मे श्रुता REVISION CH 2      EXERCISE CLASS 8TH CH 3 डीजीभारतम् REVISION CH 3 CLASS 8th Chapter 4 सदैव पुरतो निधेहि चरणम् GRAMMAR CLASS 8TH पर्यायाः विपर्यायाः REVISION CLASS 8TH पर्यायाः विपर्यायाः CLASS 8TH GRAMMAR धातुरूप part 1 CLASS 8TH GRAMMAR धातुरूप part 2 CLASS 8TH GRAMMAR समय Class 7th & 8th Sankhya Class 8th Sabdhroop Class 8th Grammar अपठित गद्दांश