Skip to main content

वर्ण


वर्ण –भारत की सबसे प्राचीन भाषा संस्कृत है| संस्कृत भाषा को सभी भाषाओं की जननी कहा जाता है|
 हमारी राष्ट्रभाषा हिंदी भी संस्कृत भाषा से ही विकसित हुई है |
 भाषा का प्रयोग अपनी बात कहने ( बोलकर या लिखकर ) और दूसरे की बात समझने ( सुनकर    या पढ़कर ) के लिए किया जाता है |
  भाषा के रूप   - मौखिक       लिखित
  संस्कृत वर्ण माला कुल 46 वर्ण है ,जिनहें दो भागों में विभाजित किया जाता है –स्वर एवं व्यंजन|
 स्वर- स्वर वे वर्ण होते है , जिनका उच्चारण (बोलने ) करते समय किसी अन्य वर्ण की सहायता नहीं लेनी पड़ती है
संस्कृत वर्णमाला में स्वरों की कुल संख्या 13 हैं -अ                लृ ए ऐ  ओ औ
 स्वरों के प्रकार – 3 के होते हैं –
 1 ह्रस्व  स्वर 5  होते हैं –   ,,,, लृ
 2 दीर्घ स्वर 4  होते हैं -    ,,,
 3 संयुक्त स्वर 4  होते हैं –  ,,,

Comments

Popular posts from this blog

Class 7th Sanskrit NCERT Question Answer Chapter 5(पण्डिता रमाबाई)

अभ्यास पाठ न 0 5(  पण्डिता रमाबाई  )   Q1. एकपदेन उत्तरत - क) ' पण्डिता ' सरस्वती ' इति उपाधिभ्यां का विभूषिता ? Ans. रमाबाई ख) रमा कुत: संस्कृत शिक्षां प्राप्तवती ? Ans. स्वमातुः ग) रमाबाई केन सह विवाहम् अकरोत् ? Ans. विपिनविहारीदासेन घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती ? Ans. स्त्रीणाम् ङ) रमाबाई उच्च शिक्षार्थं कुत्र अगच्छत् ? Ans. इंग्लैण्डदेशम् Q.2 स्थूलपदानि आधृत्य प्रश्न निर्माणं कुरुत - क)   रमायाः   पिता समाजस्य प्रतारणाम् असहत् । Ans. कस्याः पिता समाजस्य प्रतारणाम् असहत् ? ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छन् | Ans. कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छन् ? ग ) रमाबाई मुम्बईनगरे ' शारदा सदनम् ' अस्थापयत् । Ans. रमाबाई कुत्र ' शारदा सदनम् ' अस्थापयत् ? घ ) 1922 तमे ख्रिस्टाब्दे रमाबाई - महोदयायाः निधनम् अभवत् । Ans. 1922 तमे ख्रिस्टाब्दे कस्याः निधनम् अभवत् ? ङ ) स्त्रियः शिक्षां लभन्ते स्म। Ans. काः शिक्षां लभन्ते स्म ? Q 3. प्रश्नानाम् उत्तराणि लि...

CLASS 7TH SEPTEMBER EXAM SYLLABUS (SANSKRIT STUDY MATERIAL)

  Class 7th chapter 1 Subhashitani Class 7th chapter 1 Subhashitani Class 7th chapter 1 Subhashitani CLASS 7th CH 2 दुर्बुद्धिः विनश्यति REVISION CLASS 7th CH 2 दुर्बुद्धिः विनश्यति PART 1 CLASS 7th CH 2 दुर्बुद्धिः विनश्यति PART 2 CLASS 7TH CH 3 स्वावलबनं CLASS 7TH CH 3 स्वावलबनं PART 1 CLASS 7TH CH 3 स्वावलबनं PART 2 GRAMMAR   CLASS 7TH पर्यायाः विपर्यायाः Revision CLASS 7TH पर्यायाः विपर्यायाः CLASS 7TH GRAMMAR अपठित गद्याशः CLASS 7TH GRAMMAR अपठित गद्याशः part 2 Class 7th Sanskrit grammar- ( समय)