अभ्यास पाठ न 0 5( पण्डिता रमाबाई ) Q1. एकपदेन उत्तरत - क) ' पण्डिता ' सरस्वती ' इति उपाधिभ्यां का विभूषिता ? Ans. रमाबाई ख) रमा कुत: संस्कृत शिक्षां प्राप्तवती ? Ans. स्वमातुः ग) रमाबाई केन सह विवाहम् अकरोत् ? Ans. विपिनविहारीदासेन घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती ? Ans. स्त्रीणाम् ङ) रमाबाई उच्च शिक्षार्थं कुत्र अगच्छत् ? Ans. इंग्लैण्डदेशम् Q.2 स्थूलपदानि आधृत्य प्रश्न निर्माणं कुरुत - क) रमायाः पिता समाजस्य प्रतारणाम् असहत् । Ans. कस्याः पिता समाजस्य प्रतारणाम् असहत् ? ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छन् | Ans. कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छन् ? ग ) रमाबाई मुम्बईनगरे ' शारदा सदनम् ' अस्थापयत् । Ans. रमाबाई कुत्र ' शारदा सदनम् ' अस्थापयत् ? घ ) 1922 तमे ख्रिस्टाब्दे रमाबाई - महोदयायाः निधनम् अभवत् । Ans. 1922 तमे ख्रिस्टाब्दे कस्याः निधनम् अभवत् ? ङ ) स्त्रियः शिक्षां लभन्ते स्म। Ans. काः शिक्षां लभन्ते स्म ? Q 3. प्रश्नानाम् उत्तराणि लि...
Sir sankha kaha tak aayegi
ReplyDeleteBeta 50 tak
DeleteSir counting kaha tak aayegi
ReplyDelete50 tak
DeleteSir sankhya kha Tak aaygi
ReplyDelete50 tak
DeleteOk sir thanks
ReplyDeleteSir counting kaha tak aayegi
ReplyDelete50 tak
Deletesir dhatu roop kon kon si aayegi
ReplyDelete