Skip to main content

Class 7th Sanskrit NCERT Question Answer Chapter 4 (हास्यबालकविसम्मेलनम्)


अभ्यास पाठ न0 4 (हास्यबालकविसम्मेलनम्)

Q.2 अव्यय पदानि चित्वा वाक्यानि पूरयत –

अलम्

अन्तः

बहिः

अधः

उपरि


(
क) वृक्षस्य ......................... खगाः वसन्ति।

(
ख) ......................... विवादेन।

(
ग) वर्षाकाले गृहात् ..................... मा गच्छ।

(
घ) मञ्चस्य ............................. श्रोतारः उपविष्टाः सन्ति।

(
ङ) छात्राः विद्यालयस्य ............................. प्रविशन्ति।

ANS.

(क) वृक्षस्य उपरि खगाः वसन्ति।

(
ख) अलम् विवादेन।

(
ग) वर्षाकाले गृहात् बहिः मा गच्छ।

(
घ) मञ्चस्य अधः श्रोतारः उपविष्टाः सन्ति।

(
ङ) छात्राः विद्यालयस्य अन्तः प्रविशन्ति।

Q 3 . अशुद्धं पद चिनुत -

(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति।

............................

(ख) रामेण, गृहेण, सर्पेण, गजेण।

............................

(ग) लतया, मातया, रमया, निशया।

............................

(घ) लते, रमे, माते, प्रिये।

............................

(ङ) लिखति, गर्जति, फलति, सेवति।

............................

ANS.

(क) गमन्ति

(ख) गजेण

(ग) मातया

(घ) माते

(ङ) सेवति

Q .4 समानार्थक पदानि लिखत –

प्रसन्नतायाः

चिकित्सकम्

लब्ध्वा

शरीरस्य

दक्षाः

 

प्राप्य

............................

कुशलाः

............................

हर्षस्य

............................

देहस्य

............................

वैद्यम्

............................

ANS.

प्राप्य

लब्ध्वा

कुशलाः

दक्षाः

हर्षस्य

प्रसन्नतायाः

देहस्य

शरीरस्य

वैद्यम्

चिकित्सकम्

Q.5 प्रश्नानां उत्तराणि एक पदेन लिखत -

क) मञ्चे कति बालकवयः उपविष्टाः सन्ति ?

Ans. चत्वारः

ख) के कोलाहलं कुर्वन्ति ?

Ans. श्रोतारः

ग) गजाधर: कम् उद्दिश्य काव्यं प्रस्तौति ?

Ans. आधुनिकवैद्यम्

घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति ?

Ans. तुन्दिलस्य

ङ) लोके पुनः पुनः कानि भवन्ति ?

Ans. शरीराणि

च)किं कृत्वा घृतं पिबेत ?

Ans. ऋणं / जामाता

Q. 6 मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-
  

नासिकायामेव

वारंवारम्

खड्गेन

दूरम्

मित्रता

मक्षिका

व्यजनेन

उपाविशत्

छिन्ना

सुप्तः

प्रियः

 




पुरा एकस्य नृपस्य एकः ........................ वानरः आसीत्। एकदा नृपः ........................... आसीत्। वानरः ............................. तम् अवीजयत्। तदैव एका ................................. नृपस्य नासिकायाम् ............................। यद्यपि वानरः ........................ व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ......................... उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ......................................... प्रहारम् अकरोत्। मक्षिका तु उड्डीय .............................. गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ............................... अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ..................................... नोचिता।''

ANS.
पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः  सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारंवारम्  व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम्  गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्नाअभवत्। अत एवोच्यते- '' मूर्खजनैः सह मित्रता नोचिता।''

Q. 7 विलोमपदानि योजयत-

अधः

नीचैः

अन्तः

सुलभम्

दुर्बुद्धे!

उपरि

उच्चैः

बहिः

दुर्लभम्

सुबुद्धे!

ANS.

अधः

उपरि

अन्तः

बहिः

दुर्बुद्धे!

सुबुद्धे!

उच्चैः

नीचैः

दुर्लभम्

सुलभम्

Comments

Popular posts from this blog

CLASS 7TH 2ND U.T

                                   द्वितीय इकाई परीक्षा – 2019-20                           विषय – संस्कृत                                    कक्षा :- 7 th     समय :- 1 घंटा                              पूर्णाक :- 30 Q 1. अधोलिखितान् मञ्जूषातः समानार्थक पदानि लिखत – 2               (दक्षाः , शरीरस्य , लब्ध्वा , प्रसन्नतायाः )       हर्षस्य , प्राप्य , देहस्य , कुशलाः Q 2 विलोपदानि लिखत –                           2       (अधः , अन्तः , उच्चैः , दुर्लभम् )         नीचैः , सुलभम् , बहिः , उपरि Q3. अधोलिखितानां प्रश्नानामुतराणि लिखत – 5                                i.        कस्य भवने सर्व विधानिनि सुखसाधनानि ?                               ii.        मञ्चे कति बालकवयः उपविष्टाःसन्ति ?                              iii.       कस्य भवने सर्व सुखसाधनानि आसन् ?                             iv.          कृष्णमूर्तेः कति कर्मकराः सन्ति ?                             v.          किं कृत्वा घृतं पिबेत् ?                            vi.        श्री

अमृतं संस्कृतम् - भारतस्य प्रतिष्ठे द्वे संस्कृतम् संस्कृतिस्तथा

भारतीयवर्षानुसारं मासानां   नामानि   - १                      चैत्रः २                      वैशाखः ३                     ज्येष्ठः ४                     आषाढः ५                     श्रावणः                       भाद्रपदः ७                   आश्विनः ८                   कार्तिकः ९                  मार्गशीर्षः १                 पौषः १                 माघः           १                 फाल्गुनः   भारतीयवर्ष अनुसारं षङ् ऋतूनां नामानि –      १ वसन्तः        २ ग्रीष्मः      ३ वर्षा      ४ शरद्      ५ हेमन्तः      ६शिशिरः