Skip to main content

Class 7th Sanskrit NCERT Question Answer Chapter 3 (स्वावलम्बनम् )

 

अभ्यास पाठ न0 3 (स्वावलम्बनम् )

 

Q.2. अधोलिखितानां प्रश्नानां उत्तराणि लिखत –

(क) कस्य भवने सर्वविधानि सुख साधनानि आसन् ?

Ans.श्रीकण्ठस्य भवने सर्वविधानि सुख साधनानि आसन् ।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति ?

Ans. कृष्णमूर्ते: गृहे कोऽपि भृत्यः नास्ति ।

(ग) श्री कण्ठस्य आतिथ्यम् के अकुर्वन् ?

Ans. कृष्णमूर्तिः तस्य माता - पिता च श्री कण्ठस्य आतिथ्यम् अकुर्वन् ।

(घ) सर्वदा कुत्र सुखम् ?

Ans. यत्र स्वालम्बनम् तत्र सर्वदा सुखम् ।

(ड) श्रीकण्ठ: कृष्णमूर्तेः गृहं कदा अगच्छत् ?

Ans. श्री कण्ठः कृष्णमूर्ते : गृहं प्रातः नववादने अगच्छत् ।

(च) कृष्णमूर्तेः कति कर्मकरा: सन्ति ?

Ans. कृष्णमूर्तेः अष्ट: /अष्टौ कर्मकरा: सन्ति।

Q. 3. संख्या वाचक शब्दं लिखत -

 Ans. 18 :- अष्टादश

          21 :-  एकविंशतिः

          15 :-  पञ्चदश

           36 :-  षट्त्रिंशत्

           24 :-  चतुर्विंशति :

           33 :-  त्रयस्त्रिंशत् 

Q. 4 मञ्जूषातः अङ्कानां कृते पदानि चिनुत-

Ans. 28 :- अष्टाविंशति:

        27 :- सप्तविंशतिः

        30 :- त्रिंशत्

        31 :- एकत्रिंशत्

        24 :- चतुर्विशतिः

        40 :- चत्वारिंशत्

        50 :-  पञ्चाशत्

Q.5 चित्रम् दृष्ट्वा वाक्यानि रचयत -

1. एकः कृषकः क्षेत्रे कार्यं करोति ।

2. द्वौ कृषकौ क्षेत्रे खनन कार्यं कुरुतः ।

3. तिस्रः महिलाः धान्यं रोपयन्ति ।

4. अत्र एकः कृषकः द्वाभ्यां वृषाभ्यां क्षेत्रे कर्षति |

5. एते महिलाः हस्ताभ्यां धान्यं रोपयन्ति ।

6. क्षेत्रे बहवः वृक्षाः सन्ति।

Q.6 अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

Ans. 10:30  :-  सार्ध द्वादश वादनम्

          7:00 :- सप्तवादनम्

         2:30  :- सार्ध द्विवादनम्

       11:00 :- एकादश वादनम्

          4:30 :- सार्धचतुर्वादनम्

        1:30 :- सार्ध एकवादनम्

        5:00 :- पञ्चवादनम्

        3:30 :- सार्ध त्रि वादनम्

        9:00 :- नववादनम्

     12:30 :- सार्ध द्वादश वादनम्

       8:00 :- अष्टवादनम्

        7:30 :- सार्ध सप्तवादनम्

Q.7. रिक्त स्थानानि पूरयत –

( षड्

त्रिंशत्

एकत्रिंशत्

द्वौ

द्वादश

अष्टाविंशतिः )

 (क) ....................... ऋतवः भवन्ति।

(
ख) मासाः ........................ भवन्ति।

(
ग) एकस्मिन् मासे ........................... अथवा ....................... दिवसाः भवन्ति।

(
घ) फरवरी-मासे सामान्यतः ......................... दिनानि भवन्ति।

(
ङ) मम शरीरे ............................... हस्तौ स्तः।

Ans.

(क) षड् ऋतवः भवन्ति।

(
ख) मासाः द्वादश भवन्ति।

(
ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।

(
घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।

(
ङ) मम शरीरे द्वौ हस्तौ स्तः।

Comments

Popular posts from this blog

Class 7th Sanskrit NCERT Question Answer Chapter 5(पण्डिता रमाबाई)

अभ्यास पाठ न 0 5(  पण्डिता रमाबाई  )   Q1. एकपदेन उत्तरत - क) ' पण्डिता ' सरस्वती ' इति उपाधिभ्यां का विभूषिता ? Ans. रमाबाई ख) रमा कुत: संस्कृत शिक्षां प्राप्तवती ? Ans. स्वमातुः ग) रमाबाई केन सह विवाहम् अकरोत् ? Ans. विपिनविहारीदासेन घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती ? Ans. स्त्रीणाम् ङ) रमाबाई उच्च शिक्षार्थं कुत्र अगच्छत् ? Ans. इंग्लैण्डदेशम् Q.2 स्थूलपदानि आधृत्य प्रश्न निर्माणं कुरुत - क)   रमायाः   पिता समाजस्य प्रतारणाम् असहत् । Ans. कस्याः पिता समाजस्य प्रतारणाम् असहत् ? ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छन् | Ans. कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छन् ? ग ) रमाबाई मुम्बईनगरे ' शारदा सदनम् ' अस्थापयत् । Ans. रमाबाई कुत्र ' शारदा सदनम् ' अस्थापयत् ? घ ) 1922 तमे ख्रिस्टाब्दे रमाबाई - महोदयायाः निधनम् अभवत् । Ans. 1922 तमे ख्रिस्टाब्दे कस्याः निधनम् अभवत् ? ङ ) स्त्रियः शिक्षां लभन्ते स्म। Ans. काः शिक्षां लभन्ते स्म ? Q 3. प्रश्नानाम् उत्तराणि लि...

CLASS 7TH SEPTEMBER EXAM SYLLABUS (SANSKRIT STUDY MATERIAL)

  Class 7th chapter 1 Subhashitani Class 7th chapter 1 Subhashitani Class 7th chapter 1 Subhashitani CLASS 7th CH 2 दुर्बुद्धिः विनश्यति REVISION CLASS 7th CH 2 दुर्बुद्धिः विनश्यति PART 1 CLASS 7th CH 2 दुर्बुद्धिः विनश्यति PART 2 CLASS 7TH CH 3 स्वावलबनं CLASS 7TH CH 3 स्वावलबनं PART 1 CLASS 7TH CH 3 स्वावलबनं PART 2 GRAMMAR   CLASS 7TH पर्यायाः विपर्यायाः Revision CLASS 7TH पर्यायाः विपर्यायाः CLASS 7TH GRAMMAR अपठित गद्याशः CLASS 7TH GRAMMAR अपठित गद्याशः part 2 Class 7th Sanskrit grammar- ( समय)